The Sanskrit Reader Companion

Show Summary of Solutions

Input: paṭhan dvijaḥ vāgṛṣabhatvam īyāt syāt kṣatriyaḥ bhūmipatitvam īyāt vaṇigjanaḥ paṇyaphalatvam īyāt janaḥ ca śūdro'pi mahattvam īyāt

Sentence: पठन् द्विजः वागृषभत्वम् ईयात् स्यात् क्षत्रियः भूमिपतित्वम् ईयात् वणिग्जनः पण्यफलत्वम् ईयात् जनः च शूद्रोऽपि महत्त्वम् ईयात्
पठन् द्विजः वागृषभत्वम् ईयात् स्यात् क्षत्रियः भूमि पतित्वम् ईयात् वणिक् जनः पण्यफलत्वम् ईयात् जनः शूद्रः अपि महत्त्वम् ईयात्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria